Declension table of ?vasta

Deva

MasculineSingularDualPlural
Nominativevastaḥ vastau vastāḥ
Vocativevasta vastau vastāḥ
Accusativevastam vastau vastān
Instrumentalvastena vastābhyām vastaiḥ vastebhiḥ
Dativevastāya vastābhyām vastebhyaḥ
Ablativevastāt vastābhyām vastebhyaḥ
Genitivevastasya vastayoḥ vastānām
Locativevaste vastayoḥ vasteṣu

Compound vasta -

Adverb -vastam -vastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria