Declension table of ?vaskyamāna

Deva

NeuterSingularDualPlural
Nominativevaskyamānam vaskyamāne vaskyamānāni
Vocativevaskyamāna vaskyamāne vaskyamānāni
Accusativevaskyamānam vaskyamāne vaskyamānāni
Instrumentalvaskyamānena vaskyamānābhyām vaskyamānaiḥ
Dativevaskyamānāya vaskyamānābhyām vaskyamānebhyaḥ
Ablativevaskyamānāt vaskyamānābhyām vaskyamānebhyaḥ
Genitivevaskyamānasya vaskyamānayoḥ vaskyamānānām
Locativevaskyamāne vaskyamānayoḥ vaskyamāneṣu

Compound vaskyamāna -

Adverb -vaskyamānam -vaskyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria