Declension table of ?vaskyamāna

Deva

MasculineSingularDualPlural
Nominativevaskyamānaḥ vaskyamānau vaskyamānāḥ
Vocativevaskyamāna vaskyamānau vaskyamānāḥ
Accusativevaskyamānam vaskyamānau vaskyamānān
Instrumentalvaskyamānena vaskyamānābhyām vaskyamānaiḥ vaskyamānebhiḥ
Dativevaskyamānāya vaskyamānābhyām vaskyamānebhyaḥ
Ablativevaskyamānāt vaskyamānābhyām vaskyamānebhyaḥ
Genitivevaskyamānasya vaskyamānayoḥ vaskyamānānām
Locativevaskyamāne vaskyamānayoḥ vaskyamāneṣu

Compound vaskyamāna -

Adverb -vaskyamānam -vaskyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria