Declension table of ?vaskitavya

Deva

NeuterSingularDualPlural
Nominativevaskitavyam vaskitavye vaskitavyāni
Vocativevaskitavya vaskitavye vaskitavyāni
Accusativevaskitavyam vaskitavye vaskitavyāni
Instrumentalvaskitavyena vaskitavyābhyām vaskitavyaiḥ
Dativevaskitavyāya vaskitavyābhyām vaskitavyebhyaḥ
Ablativevaskitavyāt vaskitavyābhyām vaskitavyebhyaḥ
Genitivevaskitavyasya vaskitavyayoḥ vaskitavyānām
Locativevaskitavye vaskitavyayoḥ vaskitavyeṣu

Compound vaskitavya -

Adverb -vaskitavyam -vaskitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria