Declension table of ?vaskitavya

Deva

MasculineSingularDualPlural
Nominativevaskitavyaḥ vaskitavyau vaskitavyāḥ
Vocativevaskitavya vaskitavyau vaskitavyāḥ
Accusativevaskitavyam vaskitavyau vaskitavyān
Instrumentalvaskitavyena vaskitavyābhyām vaskitavyaiḥ vaskitavyebhiḥ
Dativevaskitavyāya vaskitavyābhyām vaskitavyebhyaḥ
Ablativevaskitavyāt vaskitavyābhyām vaskitavyebhyaḥ
Genitivevaskitavyasya vaskitavyayoḥ vaskitavyānām
Locativevaskitavye vaskitavyayoḥ vaskitavyeṣu

Compound vaskitavya -

Adverb -vaskitavyam -vaskitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria