Declension table of ?vaskitavatī

Deva

FeminineSingularDualPlural
Nominativevaskitavatī vaskitavatyau vaskitavatyaḥ
Vocativevaskitavati vaskitavatyau vaskitavatyaḥ
Accusativevaskitavatīm vaskitavatyau vaskitavatīḥ
Instrumentalvaskitavatyā vaskitavatībhyām vaskitavatībhiḥ
Dativevaskitavatyai vaskitavatībhyām vaskitavatībhyaḥ
Ablativevaskitavatyāḥ vaskitavatībhyām vaskitavatībhyaḥ
Genitivevaskitavatyāḥ vaskitavatyoḥ vaskitavatīnām
Locativevaskitavatyām vaskitavatyoḥ vaskitavatīṣu

Compound vaskitavati - vaskitavatī -

Adverb -vaskitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria