Declension table of ?vaskitavat

Deva

MasculineSingularDualPlural
Nominativevaskitavān vaskitavantau vaskitavantaḥ
Vocativevaskitavan vaskitavantau vaskitavantaḥ
Accusativevaskitavantam vaskitavantau vaskitavataḥ
Instrumentalvaskitavatā vaskitavadbhyām vaskitavadbhiḥ
Dativevaskitavate vaskitavadbhyām vaskitavadbhyaḥ
Ablativevaskitavataḥ vaskitavadbhyām vaskitavadbhyaḥ
Genitivevaskitavataḥ vaskitavatoḥ vaskitavatām
Locativevaskitavati vaskitavatoḥ vaskitavatsu

Compound vaskitavat -

Adverb -vaskitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria