Declension table of ?vaskitā

Deva

FeminineSingularDualPlural
Nominativevaskitā vaskite vaskitāḥ
Vocativevaskite vaskite vaskitāḥ
Accusativevaskitām vaskite vaskitāḥ
Instrumentalvaskitayā vaskitābhyām vaskitābhiḥ
Dativevaskitāyai vaskitābhyām vaskitābhyaḥ
Ablativevaskitāyāḥ vaskitābhyām vaskitābhyaḥ
Genitivevaskitāyāḥ vaskitayoḥ vaskitānām
Locativevaskitāyām vaskitayoḥ vaskitāsu

Adverb -vaskitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria