Declension table of ?vaskita

Deva

NeuterSingularDualPlural
Nominativevaskitam vaskite vaskitāni
Vocativevaskita vaskite vaskitāni
Accusativevaskitam vaskite vaskitāni
Instrumentalvaskitena vaskitābhyām vaskitaiḥ
Dativevaskitāya vaskitābhyām vaskitebhyaḥ
Ablativevaskitāt vaskitābhyām vaskitebhyaḥ
Genitivevaskitasya vaskitayoḥ vaskitānām
Locativevaskite vaskitayoḥ vaskiteṣu

Compound vaskita -

Adverb -vaskitam -vaskitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria