Declension table of ?vaskita

Deva

MasculineSingularDualPlural
Nominativevaskitaḥ vaskitau vaskitāḥ
Vocativevaskita vaskitau vaskitāḥ
Accusativevaskitam vaskitau vaskitān
Instrumentalvaskitena vaskitābhyām vaskitaiḥ vaskitebhiḥ
Dativevaskitāya vaskitābhyām vaskitebhyaḥ
Ablativevaskitāt vaskitābhyām vaskitebhyaḥ
Genitivevaskitasya vaskitayoḥ vaskitānām
Locativevaskite vaskitayoḥ vaskiteṣu

Compound vaskita -

Adverb -vaskitam -vaskitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria