Declension table of ?vaskiṣyat

Deva

NeuterSingularDualPlural
Nominativevaskiṣyat vaskiṣyantī vaskiṣyatī vaskiṣyanti
Vocativevaskiṣyat vaskiṣyantī vaskiṣyatī vaskiṣyanti
Accusativevaskiṣyat vaskiṣyantī vaskiṣyatī vaskiṣyanti
Instrumentalvaskiṣyatā vaskiṣyadbhyām vaskiṣyadbhiḥ
Dativevaskiṣyate vaskiṣyadbhyām vaskiṣyadbhyaḥ
Ablativevaskiṣyataḥ vaskiṣyadbhyām vaskiṣyadbhyaḥ
Genitivevaskiṣyataḥ vaskiṣyatoḥ vaskiṣyatām
Locativevaskiṣyati vaskiṣyatoḥ vaskiṣyatsu

Adverb -vaskiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria