Declension table of ?vaskiṣyat

Deva

MasculineSingularDualPlural
Nominativevaskiṣyan vaskiṣyantau vaskiṣyantaḥ
Vocativevaskiṣyan vaskiṣyantau vaskiṣyantaḥ
Accusativevaskiṣyantam vaskiṣyantau vaskiṣyataḥ
Instrumentalvaskiṣyatā vaskiṣyadbhyām vaskiṣyadbhiḥ
Dativevaskiṣyate vaskiṣyadbhyām vaskiṣyadbhyaḥ
Ablativevaskiṣyataḥ vaskiṣyadbhyām vaskiṣyadbhyaḥ
Genitivevaskiṣyataḥ vaskiṣyatoḥ vaskiṣyatām
Locativevaskiṣyati vaskiṣyatoḥ vaskiṣyatsu

Compound vaskiṣyat -

Adverb -vaskiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria