सुबन्तावली ?वस्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावस्किष्यमाणः वस्किष्यमाणौ वस्किष्यमाणाः
सम्बोधनम्वस्किष्यमाण वस्किष्यमाणौ वस्किष्यमाणाः
द्वितीयावस्किष्यमाणम् वस्किष्यमाणौ वस्किष्यमाणान्
तृतीयावस्किष्यमाणेन वस्किष्यमाणाभ्याम् वस्किष्यमाणैः वस्किष्यमाणेभिः
चतुर्थीवस्किष्यमाणाय वस्किष्यमाणाभ्याम् वस्किष्यमाणेभ्यः
पञ्चमीवस्किष्यमाणात् वस्किष्यमाणाभ्याम् वस्किष्यमाणेभ्यः
षष्ठीवस्किष्यमाणस्य वस्किष्यमाणयोः वस्किष्यमाणानाम्
सप्तमीवस्किष्यमाणे वस्किष्यमाणयोः वस्किष्यमाणेषु

समास वस्किष्यमाण

अव्यय ॰वस्किष्यमाणम् ॰वस्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria