Declension table of ?vaskat

Deva

NeuterSingularDualPlural
Nominativevaskat vaskantī vaskatī vaskanti
Vocativevaskat vaskantī vaskatī vaskanti
Accusativevaskat vaskantī vaskatī vaskanti
Instrumentalvaskatā vaskadbhyām vaskadbhiḥ
Dativevaskate vaskadbhyām vaskadbhyaḥ
Ablativevaskataḥ vaskadbhyām vaskadbhyaḥ
Genitivevaskataḥ vaskatoḥ vaskatām
Locativevaskati vaskatoḥ vaskatsu

Adverb -vaskatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria