Declension table of ?vaskanīya

Deva

NeuterSingularDualPlural
Nominativevaskanīyam vaskanīye vaskanīyāni
Vocativevaskanīya vaskanīye vaskanīyāni
Accusativevaskanīyam vaskanīye vaskanīyāni
Instrumentalvaskanīyena vaskanīyābhyām vaskanīyaiḥ
Dativevaskanīyāya vaskanīyābhyām vaskanīyebhyaḥ
Ablativevaskanīyāt vaskanīyābhyām vaskanīyebhyaḥ
Genitivevaskanīyasya vaskanīyayoḥ vaskanīyānām
Locativevaskanīye vaskanīyayoḥ vaskanīyeṣu

Compound vaskanīya -

Adverb -vaskanīyam -vaskanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria