Declension table of ?vaskamāna

Deva

NeuterSingularDualPlural
Nominativevaskamānam vaskamāne vaskamānāni
Vocativevaskamāna vaskamāne vaskamānāni
Accusativevaskamānam vaskamāne vaskamānāni
Instrumentalvaskamānena vaskamānābhyām vaskamānaiḥ
Dativevaskamānāya vaskamānābhyām vaskamānebhyaḥ
Ablativevaskamānāt vaskamānābhyām vaskamānebhyaḥ
Genitivevaskamānasya vaskamānayoḥ vaskamānānām
Locativevaskamāne vaskamānayoḥ vaskamāneṣu

Compound vaskamāna -

Adverb -vaskamānam -vaskamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria