Declension table of ?vasitavyā

Deva

FeminineSingularDualPlural
Nominativevasitavyā vasitavye vasitavyāḥ
Vocativevasitavye vasitavye vasitavyāḥ
Accusativevasitavyām vasitavye vasitavyāḥ
Instrumentalvasitavyayā vasitavyābhyām vasitavyābhiḥ
Dativevasitavyāyai vasitavyābhyām vasitavyābhyaḥ
Ablativevasitavyāyāḥ vasitavyābhyām vasitavyābhyaḥ
Genitivevasitavyāyāḥ vasitavyayoḥ vasitavyānām
Locativevasitavyāyām vasitavyayoḥ vasitavyāsu

Adverb -vasitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria