Declension table of ?vasitavya

Deva

NeuterSingularDualPlural
Nominativevasitavyam vasitavye vasitavyāni
Vocativevasitavya vasitavye vasitavyāni
Accusativevasitavyam vasitavye vasitavyāni
Instrumentalvasitavyena vasitavyābhyām vasitavyaiḥ
Dativevasitavyāya vasitavyābhyām vasitavyebhyaḥ
Ablativevasitavyāt vasitavyābhyām vasitavyebhyaḥ
Genitivevasitavyasya vasitavyayoḥ vasitavyānām
Locativevasitavye vasitavyayoḥ vasitavyeṣu

Compound vasitavya -

Adverb -vasitavyam -vasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria