Declension table of ?vasitavatī

Deva

FeminineSingularDualPlural
Nominativevasitavatī vasitavatyau vasitavatyaḥ
Vocativevasitavati vasitavatyau vasitavatyaḥ
Accusativevasitavatīm vasitavatyau vasitavatīḥ
Instrumentalvasitavatyā vasitavatībhyām vasitavatībhiḥ
Dativevasitavatyai vasitavatībhyām vasitavatībhyaḥ
Ablativevasitavatyāḥ vasitavatībhyām vasitavatībhyaḥ
Genitivevasitavatyāḥ vasitavatyoḥ vasitavatīnām
Locativevasitavatyām vasitavatyoḥ vasitavatīṣu

Compound vasitavati - vasitavatī -

Adverb -vasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria