Declension table of ?vasitavat

Deva

NeuterSingularDualPlural
Nominativevasitavat vasitavantī vasitavatī vasitavanti
Vocativevasitavat vasitavantī vasitavatī vasitavanti
Accusativevasitavat vasitavantī vasitavatī vasitavanti
Instrumentalvasitavatā vasitavadbhyām vasitavadbhiḥ
Dativevasitavate vasitavadbhyām vasitavadbhyaḥ
Ablativevasitavataḥ vasitavadbhyām vasitavadbhyaḥ
Genitivevasitavataḥ vasitavatoḥ vasitavatām
Locativevasitavati vasitavatoḥ vasitavatsu

Adverb -vasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria