Declension table of ?vasitā

Deva

FeminineSingularDualPlural
Nominativevasitā vasite vasitāḥ
Vocativevasite vasite vasitāḥ
Accusativevasitām vasite vasitāḥ
Instrumentalvasitayā vasitābhyām vasitābhiḥ
Dativevasitāyai vasitābhyām vasitābhyaḥ
Ablativevasitāyāḥ vasitābhyām vasitābhyaḥ
Genitivevasitāyāḥ vasitayoḥ vasitānām
Locativevasitāyām vasitayoḥ vasitāsu

Adverb -vasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria