Declension table of ?vasita

Deva

MasculineSingularDualPlural
Nominativevasitaḥ vasitau vasitāḥ
Vocativevasita vasitau vasitāḥ
Accusativevasitam vasitau vasitān
Instrumentalvasitena vasitābhyām vasitaiḥ vasitebhiḥ
Dativevasitāya vasitābhyām vasitebhyaḥ
Ablativevasitāt vasitābhyām vasitebhyaḥ
Genitivevasitasya vasitayoḥ vasitānām
Locativevasite vasitayoḥ vasiteṣu

Compound vasita -

Adverb -vasitam -vasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria