Declension table of ?vasiṣyat

Deva

MasculineSingularDualPlural
Nominativevasiṣyan vasiṣyantau vasiṣyantaḥ
Vocativevasiṣyan vasiṣyantau vasiṣyantaḥ
Accusativevasiṣyantam vasiṣyantau vasiṣyataḥ
Instrumentalvasiṣyatā vasiṣyadbhyām vasiṣyadbhiḥ
Dativevasiṣyate vasiṣyadbhyām vasiṣyadbhyaḥ
Ablativevasiṣyataḥ vasiṣyadbhyām vasiṣyadbhyaḥ
Genitivevasiṣyataḥ vasiṣyatoḥ vasiṣyatām
Locativevasiṣyati vasiṣyatoḥ vasiṣyatsu

Compound vasiṣyat -

Adverb -vasiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria