Declension table of ?vasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevasiṣyamāṇā vasiṣyamāṇe vasiṣyamāṇāḥ
Vocativevasiṣyamāṇe vasiṣyamāṇe vasiṣyamāṇāḥ
Accusativevasiṣyamāṇām vasiṣyamāṇe vasiṣyamāṇāḥ
Instrumentalvasiṣyamāṇayā vasiṣyamāṇābhyām vasiṣyamāṇābhiḥ
Dativevasiṣyamāṇāyai vasiṣyamāṇābhyām vasiṣyamāṇābhyaḥ
Ablativevasiṣyamāṇāyāḥ vasiṣyamāṇābhyām vasiṣyamāṇābhyaḥ
Genitivevasiṣyamāṇāyāḥ vasiṣyamāṇayoḥ vasiṣyamāṇānām
Locativevasiṣyamāṇāyām vasiṣyamāṇayoḥ vasiṣyamāṇāsu

Adverb -vasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria