Declension table of ?vasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevasiṣyamāṇam vasiṣyamāṇe vasiṣyamāṇāni
Vocativevasiṣyamāṇa vasiṣyamāṇe vasiṣyamāṇāni
Accusativevasiṣyamāṇam vasiṣyamāṇe vasiṣyamāṇāni
Instrumentalvasiṣyamāṇena vasiṣyamāṇābhyām vasiṣyamāṇaiḥ
Dativevasiṣyamāṇāya vasiṣyamāṇābhyām vasiṣyamāṇebhyaḥ
Ablativevasiṣyamāṇāt vasiṣyamāṇābhyām vasiṣyamāṇebhyaḥ
Genitivevasiṣyamāṇasya vasiṣyamāṇayoḥ vasiṣyamāṇānām
Locativevasiṣyamāṇe vasiṣyamāṇayoḥ vasiṣyamāṇeṣu

Compound vasiṣyamāṇa -

Adverb -vasiṣyamāṇam -vasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria