सुबन्तावली ?वसिष्ठसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमावसिष्ठसिद्धान्तः वसिष्ठसिद्धान्तौ वसिष्ठसिद्धान्ताः
सम्बोधनम्वसिष्ठसिद्धान्त वसिष्ठसिद्धान्तौ वसिष्ठसिद्धान्ताः
द्वितीयावसिष्ठसिद्धान्तम् वसिष्ठसिद्धान्तौ वसिष्ठसिद्धान्तान्
तृतीयावसिष्ठसिद्धान्तेन वसिष्ठसिद्धान्ताभ्याम् वसिष्ठसिद्धान्तैः वसिष्ठसिद्धान्तेभिः
चतुर्थीवसिष्ठसिद्धान्ताय वसिष्ठसिद्धान्ताभ्याम् वसिष्ठसिद्धान्तेभ्यः
पञ्चमीवसिष्ठसिद्धान्तात् वसिष्ठसिद्धान्ताभ्याम् वसिष्ठसिद्धान्तेभ्यः
षष्ठीवसिष्ठसिद्धान्तस्य वसिष्ठसिद्धान्तयोः वसिष्ठसिद्धान्तानाम्
सप्तमीवसिष्ठसिद्धान्ते वसिष्ठसिद्धान्तयोः वसिष्ठसिद्धान्तेषु

समास वसिष्ठसिद्धान्त

अव्यय ॰वसिष्ठसिद्धान्तम् ॰वसिष्ठसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria