Declension table of ?vasiṣṭhakalpa

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhakalpaḥ vasiṣṭhakalpau vasiṣṭhakalpāḥ
Vocativevasiṣṭhakalpa vasiṣṭhakalpau vasiṣṭhakalpāḥ
Accusativevasiṣṭhakalpam vasiṣṭhakalpau vasiṣṭhakalpān
Instrumentalvasiṣṭhakalpena vasiṣṭhakalpābhyām vasiṣṭhakalpaiḥ vasiṣṭhakalpebhiḥ
Dativevasiṣṭhakalpāya vasiṣṭhakalpābhyām vasiṣṭhakalpebhyaḥ
Ablativevasiṣṭhakalpāt vasiṣṭhakalpābhyām vasiṣṭhakalpebhyaḥ
Genitivevasiṣṭhakalpasya vasiṣṭhakalpayoḥ vasiṣṭhakalpānām
Locativevasiṣṭhakalpe vasiṣṭhakalpayoḥ vasiṣṭhakalpeṣu

Compound vasiṣṭhakalpa -

Adverb -vasiṣṭhakalpam -vasiṣṭhakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria