सुबन्तावली ?वसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावसयिष्यमाणः वसयिष्यमाणौ वसयिष्यमाणाः
सम्बोधनम्वसयिष्यमाण वसयिष्यमाणौ वसयिष्यमाणाः
द्वितीयावसयिष्यमाणम् वसयिष्यमाणौ वसयिष्यमाणान्
तृतीयावसयिष्यमाणेन वसयिष्यमाणाभ्याम् वसयिष्यमाणैः वसयिष्यमाणेभिः
चतुर्थीवसयिष्यमाणाय वसयिष्यमाणाभ्याम् वसयिष्यमाणेभ्यः
पञ्चमीवसयिष्यमाणात् वसयिष्यमाणाभ्याम् वसयिष्यमाणेभ्यः
षष्ठीवसयिष्यमाणस्य वसयिष्यमाणयोः वसयिष्यमाणानाम्
सप्तमीवसयिष्यमाणे वसयिष्यमाणयोः वसयिष्यमाणेषु

समास वसयिष्यमाण

अव्यय ॰वसयिष्यमाणम् ॰वसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria