Declension table of ?vasat

Deva

MasculineSingularDualPlural
Nominativevasan vasantau vasantaḥ
Vocativevasan vasantau vasantaḥ
Accusativevasantam vasantau vasataḥ
Instrumentalvasatā vasadbhyām vasadbhiḥ
Dativevasate vasadbhyām vasadbhyaḥ
Ablativevasataḥ vasadbhyām vasadbhyaḥ
Genitivevasataḥ vasatoḥ vasatām
Locativevasati vasatoḥ vasatsu

Compound vasat -

Adverb -vasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria