Declension table of ?vasantī

Deva

FeminineSingularDualPlural
Nominativevasantī vasantyau vasantyaḥ
Vocativevasanti vasantyau vasantyaḥ
Accusativevasantīm vasantyau vasantīḥ
Instrumentalvasantyā vasantībhyām vasantībhiḥ
Dativevasantyai vasantībhyām vasantībhyaḥ
Ablativevasantyāḥ vasantībhyām vasantībhyaḥ
Genitivevasantyāḥ vasantyoḥ vasantīnām
Locativevasantyām vasantyoḥ vasantīṣu

Compound vasanti - vasantī -

Adverb -vasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria