सुबन्तावली ?वसन्तसख

Roma

पुमान्एकद्विबहु
प्रथमावसन्तसखः वसन्तसखौ वसन्तसखाः
सम्बोधनम्वसन्तसख वसन्तसखौ वसन्तसखाः
द्वितीयावसन्तसखम् वसन्तसखौ वसन्तसखान्
तृतीयावसन्तसखेन वसन्तसखाभ्याम् वसन्तसखैः वसन्तसखेभिः
चतुर्थीवसन्तसखाय वसन्तसखाभ्याम् वसन्तसखेभ्यः
पञ्चमीवसन्तसखात् वसन्तसखाभ्याम् वसन्तसखेभ्यः
षष्ठीवसन्तसखस्य वसन्तसखयोः वसन्तसखानाम्
सप्तमीवसन्तसखे वसन्तसखयोः वसन्तसखेषु

समास वसन्तसख

अव्यय ॰वसन्तसखम् ॰वसन्तसखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria