सुबन्तावली ?वसन्तसहाय

Roma

पुमान्एकद्विबहु
प्रथमावसन्तसहायः वसन्तसहायौ वसन्तसहायाः
सम्बोधनम्वसन्तसहाय वसन्तसहायौ वसन्तसहायाः
द्वितीयावसन्तसहायम् वसन्तसहायौ वसन्तसहायान्
तृतीयावसन्तसहायेन वसन्तसहायाभ्याम् वसन्तसहायैः वसन्तसहायेभिः
चतुर्थीवसन्तसहायाय वसन्तसहायाभ्याम् वसन्तसहायेभ्यः
पञ्चमीवसन्तसहायात् वसन्तसहायाभ्याम् वसन्तसहायेभ्यः
षष्ठीवसन्तसहायस्य वसन्तसहाययोः वसन्तसहायानाम्
सप्तमीवसन्तसहाये वसन्तसहाययोः वसन्तसहायेषु

समास वसन्तसहाय

अव्यय ॰वसन्तसहायम् ॰वसन्तसहायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria