सुबन्तावली ?वसन्तमहोत्सव

Roma

पुमान्एकद्विबहु
प्रथमावसन्तमहोत्सवः वसन्तमहोत्सवौ वसन्तमहोत्सवाः
सम्बोधनम्वसन्तमहोत्सव वसन्तमहोत्सवौ वसन्तमहोत्सवाः
द्वितीयावसन्तमहोत्सवम् वसन्तमहोत्सवौ वसन्तमहोत्सवान्
तृतीयावसन्तमहोत्सवेन वसन्तमहोत्सवाभ्याम् वसन्तमहोत्सवैः वसन्तमहोत्सवेभिः
चतुर्थीवसन्तमहोत्सवाय वसन्तमहोत्सवाभ्याम् वसन्तमहोत्सवेभ्यः
पञ्चमीवसन्तमहोत्सवात् वसन्तमहोत्सवाभ्याम् वसन्तमहोत्सवेभ्यः
षष्ठीवसन्तमहोत्सवस्य वसन्तमहोत्सवयोः वसन्तमहोत्सवानाम्
सप्तमीवसन्तमहोत्सवे वसन्तमहोत्सवयोः वसन्तमहोत्सवेषु

समास वसन्तमहोत्सव

अव्यय ॰वसन्तमहोत्सवम् ॰वसन्तमहोत्सवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria