सुबन्तावली ?वसन्तलतिका

Roma

स्त्रीएकद्विबहु
प्रथमावसन्तलतिका वसन्तलतिके वसन्तलतिकाः
सम्बोधनम्वसन्तलतिके वसन्तलतिके वसन्तलतिकाः
द्वितीयावसन्तलतिकाम् वसन्तलतिके वसन्तलतिकाः
तृतीयावसन्तलतिकया वसन्तलतिकाभ्याम् वसन्तलतिकाभिः
चतुर्थीवसन्तलतिकायै वसन्तलतिकाभ्याम् वसन्तलतिकाभ्यः
पञ्चमीवसन्तलतिकायाः वसन्तलतिकाभ्याम् वसन्तलतिकाभ्यः
षष्ठीवसन्तलतिकायाः वसन्तलतिकयोः वसन्तलतिकानाम्
सप्तमीवसन्तलतिकायाम् वसन्तलतिकयोः वसन्तलतिकासु

अव्यय ॰वसन्तलतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria