सुबन्तावली ?वसन्तलता

Roma

स्त्रीएकद्विबहु
प्रथमावसन्तलता वसन्तलते वसन्तलताः
सम्बोधनम्वसन्तलते वसन्तलते वसन्तलताः
द्वितीयावसन्तलताम् वसन्तलते वसन्तलताः
तृतीयावसन्तलतया वसन्तलताभ्याम् वसन्तलताभिः
चतुर्थीवसन्तलतायै वसन्तलताभ्याम् वसन्तलताभ्यः
पञ्चमीवसन्तलतायाः वसन्तलताभ्याम् वसन्तलताभ्यः
षष्ठीवसन्तलतायाः वसन्तलतयोः वसन्तलतानाम्
सप्तमीवसन्तलतायाम् वसन्तलतयोः वसन्तलतासु

अव्यय ॰वसन्तलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria