सुबन्तावली ?वसन्तभूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमावसन्तभूषणम् वसन्तभूषणे वसन्तभूषणानि
सम्बोधनम्वसन्तभूषण वसन्तभूषणे वसन्तभूषणानि
द्वितीयावसन्तभूषणम् वसन्तभूषणे वसन्तभूषणानि
तृतीयावसन्तभूषणेन वसन्तभूषणाभ्याम् वसन्तभूषणैः
चतुर्थीवसन्तभूषणाय वसन्तभूषणाभ्याम् वसन्तभूषणेभ्यः
पञ्चमीवसन्तभूषणात् वसन्तभूषणाभ्याम् वसन्तभूषणेभ्यः
षष्ठीवसन्तभूषणस्य वसन्तभूषणयोः वसन्तभूषणानाम्
सप्तमीवसन्तभूषणे वसन्तभूषणयोः वसन्तभूषणेषु

समास वसन्तभूषण

अव्यय ॰वसन्तभूषणम् ॰वसन्तभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria