सुबन्तावली ?वसन्ताध्ययन

Roma

नपुंसकम्एकद्विबहु
प्रथमावसन्ताध्ययनम् वसन्ताध्ययने वसन्ताध्ययनानि
सम्बोधनम्वसन्ताध्ययन वसन्ताध्ययने वसन्ताध्ययनानि
द्वितीयावसन्ताध्ययनम् वसन्ताध्ययने वसन्ताध्ययनानि
तृतीयावसन्ताध्ययनेन वसन्ताध्ययनाभ्याम् वसन्ताध्ययनैः
चतुर्थीवसन्ताध्ययनाय वसन्ताध्ययनाभ्याम् वसन्ताध्ययनेभ्यः
पञ्चमीवसन्ताध्ययनात् वसन्ताध्ययनाभ्याम् वसन्ताध्ययनेभ्यः
षष्ठीवसन्ताध्ययनस्य वसन्ताध्ययनयोः वसन्ताध्ययनानाम्
सप्तमीवसन्ताध्ययने वसन्ताध्ययनयोः वसन्ताध्ययनेषु

समास वसन्ताध्ययन

अव्यय ॰वसन्ताध्ययनम् ॰वसन्ताध्ययनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria