Declension table of ?vasanīya

Deva

MasculineSingularDualPlural
Nominativevasanīyaḥ vasanīyau vasanīyāḥ
Vocativevasanīya vasanīyau vasanīyāḥ
Accusativevasanīyam vasanīyau vasanīyān
Instrumentalvasanīyena vasanīyābhyām vasanīyaiḥ vasanīyebhiḥ
Dativevasanīyāya vasanīyābhyām vasanīyebhyaḥ
Ablativevasanīyāt vasanīyābhyām vasanīyebhyaḥ
Genitivevasanīyasya vasanīyayoḥ vasanīyānām
Locativevasanīye vasanīyayoḥ vasanīyeṣu

Compound vasanīya -

Adverb -vasanīyam -vasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria