सुबन्तावली ?वसनवता

Roma

स्त्रीएकद्विबहु
प्रथमावसनवता वसनवते वसनवताः
सम्बोधनम्वसनवते वसनवते वसनवताः
द्वितीयावसनवताम् वसनवते वसनवताः
तृतीयावसनवतया वसनवताभ्याम् वसनवताभिः
चतुर्थीवसनवतायै वसनवताभ्याम् वसनवताभ्यः
पञ्चमीवसनवतायाः वसनवताभ्याम् वसनवताभ्यः
षष्ठीवसनवतायाः वसनवतयोः वसनवतानाम्
सप्तमीवसनवतायाम् वसनवतयोः वसनवतासु

अव्यय ॰वसनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria