सुबन्तावली ?वसनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावसनवत् वसनवन्ती वसनवती वसनवन्ति
सम्बोधनम्वसनवत् वसनवन्ती वसनवती वसनवन्ति
द्वितीयावसनवत् वसनवन्ती वसनवती वसनवन्ति
तृतीयावसनवता वसनवद्भ्याम् वसनवद्भिः
चतुर्थीवसनवते वसनवद्भ्याम् वसनवद्भ्यः
पञ्चमीवसनवतः वसनवद्भ्याम् वसनवद्भ्यः
षष्ठीवसनवतः वसनवतोः वसनवताम्
सप्तमीवसनवति वसनवतोः वसनवत्सु

अव्यय ॰वसनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria