सुबन्तावली ?वसनमय

Roma

पुमान्एकद्विबहु
प्रथमावसनमयः वसनमयौ वसनमयाः
सम्बोधनम्वसनमय वसनमयौ वसनमयाः
द्वितीयावसनमयम् वसनमयौ वसनमयान्
तृतीयावसनमयेन वसनमयाभ्याम् वसनमयैः वसनमयेभिः
चतुर्थीवसनमयाय वसनमयाभ्याम् वसनमयेभ्यः
पञ्चमीवसनमयात् वसनमयाभ्याम् वसनमयेभ्यः
षष्ठीवसनमयस्य वसनमययोः वसनमयानाम्
सप्तमीवसनमये वसनमययोः वसनमयेषु

समास वसनमय

अव्यय ॰वसनमयम् ॰वसनमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria