सुबन्तावली ?वसनार्णव

Roma

पुमान्एकद्विबहु
प्रथमावसनार्णवः वसनार्णवौ वसनार्णवाः
सम्बोधनम्वसनार्णव वसनार्णवौ वसनार्णवाः
द्वितीयावसनार्णवम् वसनार्णवौ वसनार्णवान्
तृतीयावसनार्णवेन वसनार्णवाभ्याम् वसनार्णवैः वसनार्णवेभिः
चतुर्थीवसनार्णवाय वसनार्णवाभ्याम् वसनार्णवेभ्यः
पञ्चमीवसनार्णवात् वसनार्णवाभ्याम् वसनार्णवेभ्यः
षष्ठीवसनार्णवस्य वसनार्णवयोः वसनार्णवानाम्
सप्तमीवसनार्णवे वसनार्णवयोः वसनार्णवेषु

समास वसनार्णव

अव्यय ॰वसनार्णवम् ॰वसनार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria