Declension table of ?vasāna

Deva

MasculineSingularDualPlural
Nominativevasānaḥ vasānau vasānāḥ
Vocativevasāna vasānau vasānāḥ
Accusativevasānam vasānau vasānān
Instrumentalvasānena vasānābhyām vasānaiḥ vasānebhiḥ
Dativevasānāya vasānābhyām vasānebhyaḥ
Ablativevasānāt vasānābhyām vasānebhyaḥ
Genitivevasānasya vasānayoḥ vasānānām
Locativevasāne vasānayoḥ vasāneṣu

Compound vasāna -

Adverb -vasānam -vasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria