Declension table of ?vartyamāna

Deva

MasculineSingularDualPlural
Nominativevartyamānaḥ vartyamānau vartyamānāḥ
Vocativevartyamāna vartyamānau vartyamānāḥ
Accusativevartyamānam vartyamānau vartyamānān
Instrumentalvartyamānena vartyamānābhyām vartyamānaiḥ vartyamānebhiḥ
Dativevartyamānāya vartyamānābhyām vartyamānebhyaḥ
Ablativevartyamānāt vartyamānābhyām vartyamānebhyaḥ
Genitivevartyamānasya vartyamānayoḥ vartyamānānām
Locativevartyamāne vartyamānayoḥ vartyamāneṣu

Compound vartyamāna -

Adverb -vartyamānam -vartyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria