सुबन्तावली ?वर्तुलाकृति आ

Roma

स्त्रीएकद्विबहु
प्रथमावर्तुलाकृति आ वर्तुलाकृति ए वर्तुलाकृति आः
सम्बोधनम्वर्तुलाकृति ए वर्तुलाकृति ए वर्तुलाकृति आः
द्वितीयावर्तुलाकृति आम् वर्तुलाकृति ए वर्तुलाकृति आः
तृतीयावर्तुलाकृति अया वर्तुलाकृति आभ्याम् वर्तुलाकृति आभिः
चतुर्थीवर्तुलाकृति आयै वर्तुलाकृति आभ्याम् वर्तुलाकृति आभ्यः
पञ्चमीवर्तुलाकृति आयाः वर्तुलाकृति आभ्याम् वर्तुलाकृति आभ्यः
षष्ठीवर्तुलाकृति आयाः वर्तुलाकृति अयोः वर्तुलाकृति आनाम्
सप्तमीवर्तुलाकृति आयाम् वर्तुलाकृति अयोः वर्तुलाकृति आसु

अव्यय ॰वर्तुलाकृति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria