सुबन्तावली ?वर्त्मावरोह

Roma

पुमान्एकद्विबहु
प्रथमावर्त्मावरोहः वर्त्मावरोहौ वर्त्मावरोहाः
सम्बोधनम्वर्त्मावरोह वर्त्मावरोहौ वर्त्मावरोहाः
द्वितीयावर्त्मावरोहम् वर्त्मावरोहौ वर्त्मावरोहान्
तृतीयावर्त्मावरोहेण वर्त्मावरोहाभ्याम् वर्त्मावरोहैः वर्त्मावरोहेभिः
चतुर्थीवर्त्मावरोहाय वर्त्मावरोहाभ्याम् वर्त्मावरोहेभ्यः
पञ्चमीवर्त्मावरोहात् वर्त्मावरोहाभ्याम् वर्त्मावरोहेभ्यः
षष्ठीवर्त्मावरोहस्य वर्त्मावरोहयोः वर्त्मावरोहाणाम्
सप्तमीवर्त्मावरोहे वर्त्मावरोहयोः वर्त्मावरोहेषु

समास वर्त्मावरोह

अव्यय ॰वर्त्मावरोहम् ॰वर्त्मावरोहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria