Declension table of ?vartiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevartiṣyamāṇā vartiṣyamāṇe vartiṣyamāṇāḥ
Vocativevartiṣyamāṇe vartiṣyamāṇe vartiṣyamāṇāḥ
Accusativevartiṣyamāṇām vartiṣyamāṇe vartiṣyamāṇāḥ
Instrumentalvartiṣyamāṇayā vartiṣyamāṇābhyām vartiṣyamāṇābhiḥ
Dativevartiṣyamāṇāyai vartiṣyamāṇābhyām vartiṣyamāṇābhyaḥ
Ablativevartiṣyamāṇāyāḥ vartiṣyamāṇābhyām vartiṣyamāṇābhyaḥ
Genitivevartiṣyamāṇāyāḥ vartiṣyamāṇayoḥ vartiṣyamāṇānām
Locativevartiṣyamāṇāyām vartiṣyamāṇayoḥ vartiṣyamāṇāsu

Adverb -vartiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria