सुबन्तावली ?वर्तिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावर्तिष्यमाणः वर्तिष्यमाणौ वर्तिष्यमाणाः
सम्बोधनम्वर्तिष्यमाण वर्तिष्यमाणौ वर्तिष्यमाणाः
द्वितीयावर्तिष्यमाणम् वर्तिष्यमाणौ वर्तिष्यमाणान्
तृतीयावर्तिष्यमाणेन वर्तिष्यमाणाभ्याम् वर्तिष्यमाणैः वर्तिष्यमाणेभिः
चतुर्थीवर्तिष्यमाणाय वर्तिष्यमाणाभ्याम् वर्तिष्यमाणेभ्यः
पञ्चमीवर्तिष्यमाणात् वर्तिष्यमाणाभ्याम् वर्तिष्यमाणेभ्यः
षष्ठीवर्तिष्यमाणस्य वर्तिष्यमाणयोः वर्तिष्यमाणानाम्
सप्तमीवर्तिष्यमाणे वर्तिष्यमाणयोः वर्तिष्यमाणेषु

समास वर्तिष्यमाण

अव्यय ॰वर्तिष्यमाणम् ॰वर्तिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria