Declension table of ?vartayitavyā

Deva

FeminineSingularDualPlural
Nominativevartayitavyā vartayitavye vartayitavyāḥ
Vocativevartayitavye vartayitavye vartayitavyāḥ
Accusativevartayitavyām vartayitavye vartayitavyāḥ
Instrumentalvartayitavyayā vartayitavyābhyām vartayitavyābhiḥ
Dativevartayitavyāyai vartayitavyābhyām vartayitavyābhyaḥ
Ablativevartayitavyāyāḥ vartayitavyābhyām vartayitavyābhyaḥ
Genitivevartayitavyāyāḥ vartayitavyayoḥ vartayitavyānām
Locativevartayitavyāyām vartayitavyayoḥ vartayitavyāsu

Adverb -vartayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria