Declension table of ?vartayiṣyat

Deva

NeuterSingularDualPlural
Nominativevartayiṣyat vartayiṣyantī vartayiṣyatī vartayiṣyanti
Vocativevartayiṣyat vartayiṣyantī vartayiṣyatī vartayiṣyanti
Accusativevartayiṣyat vartayiṣyantī vartayiṣyatī vartayiṣyanti
Instrumentalvartayiṣyatā vartayiṣyadbhyām vartayiṣyadbhiḥ
Dativevartayiṣyate vartayiṣyadbhyām vartayiṣyadbhyaḥ
Ablativevartayiṣyataḥ vartayiṣyadbhyām vartayiṣyadbhyaḥ
Genitivevartayiṣyataḥ vartayiṣyatoḥ vartayiṣyatām
Locativevartayiṣyati vartayiṣyatoḥ vartayiṣyatsu

Adverb -vartayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria